वांछित मन्त्र चुनें

न॒हि त्वा॑ शूर दे॒वा न मर्ता॑सो॒ दित्स॑न्तम् । भी॒मं न गां वा॒रय॑न्ते ॥

अंग्रेज़ी लिप्यंतरण

nahi tvā śūra devā na martāso ditsantam | bhīmaṁ na gāṁ vārayante ||

पद पाठ

न॒हि । त्वा॒ । शू॒र॒ । दे॒वाः । न । मर्ता॑सः । दित्स॑न्तम् । भी॒मम् । न । गाम् । वा॒रय॑न्ते ॥ ८.८१.३

ऋग्वेद » मण्डल:8» सूक्त:81» मन्त्र:3 | अष्टक:6» अध्याय:5» वर्ग:37» मन्त्र:3 | मण्डल:8» अनुवाक:9» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अमृताः) हे मरणरहित (देवाः) दिव्यगुणसहित पुरुषो ! (वः) आपको (उत) और (याः+च+देवीः) जो आप लोगों की स्त्रियाँ हैं, उनको भी (एकद्यूः) दैनिक यज्ञकर्ता सदा (अवीवृधत्) बढ़ाते और (अमन्दीत्) आनन्दित करते हैं, अतः (तस्मै+उ) उसको (प्रशस्तम्+राधः) प्रशस्त धन विज्ञान आदि दो और (धियावसुः) हृदयज्ञान और क्रिया में निवासी परमेश्वर हमारे निकट (मक्षू) शीघ्र और (प्रातः) प्रातःकाल ही (जगम्यात्) आवे ॥१०॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अमृताः=मरणरहिताः ! हे देवाः ! एकद्यूः= दैनिकयज्ञकर्त्ता। वः=युष्मान्। अवीवृधत्=वर्धयति। स्तुत्या। अमन्दीत्=आनन्दयति। उत=अपि च। युष्माकं मध्ये याः। च+देवीः=देव्यः। ता अपि वर्धयति=आनन्दयति च। ते यूयम्। तस्मै+उ। राधः=धनादिकम्। प्रशस्तम्। कृणुत। युष्माकं कृपया। धियावसुः=हृदयवासी, ज्ञाने विराजमानः। मक्षू=शीघ्रम्। प्रातरेव। जगम्यात्=गच्छेत् ॥१०॥